Original

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ।सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ॥ २ ॥

Segmented

सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतय्-आननः बद्ध-निस्त्रिंशः पाद-चारी इव पर्वतः

Analysis

Word Lemma Parse
सहजम् सहज pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कुण्डल कुण्डल pos=n,comp=y
उद्द्योतय् उद्द्योतय् pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशः निस्त्रिंश pos=n,g=m,c=1,n=s
पाद पाद pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s