Original

कर्ण उवाच ।रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन ।वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ॥ १९ ॥

Segmented

कर्ण उवाच रङ्गो ऽयम् सर्व-सामान्यः किम् अत्र तव फल्गुन वीर्य-श्रेष्ठाः च राजन्या बलम् धर्मो ऽनुवर्तते

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रङ्गो रङ्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सामान्यः सामान्य pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
तव त्वद् pos=n,g=,c=6,n=s
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
वीर्य वीर्य pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
pos=i
राजन्या राजन्य pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat