Original

अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् ।ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ॥ १८ ॥

Segmented

अनाहूत-उपसृप्तानाम् अनाहूत-उपजल्पिन् ये लोकाः तान् हतः कर्ण मया त्वम् प्रतिपत्स्यसे

Analysis

Word Lemma Parse
अनाहूत अनाहूत pos=a,comp=y
उपसृप्तानाम् उपसृप् pos=va,g=m,c=6,n=p,f=part
अनाहूत अनाहूत pos=a,comp=y
उपजल्पिन् उपजल्पिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
हतः हन् pos=va,g=m,c=1,n=s,f=part
कर्ण कर्ण pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रतिपत्स्यसे प्रतिपद् pos=v,p=2,n=s,l=lrt