Original

वैशंपायन उवाच ।ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत ।कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ॥ १७ ॥

Segmented

वैशंपायन उवाच ततः क्षिप्तम् इव आत्मानम् मत्वा पार्थो ऽभ्यभाषत कर्णम् भ्रातृ-समूहस्य मध्ये ऽचलम् इव स्थितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भ्रातृ भ्रातृ pos=n,comp=y
समूहस्य समूह pos=n,g=m,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
ऽचलम् अचल pos=n,g=m,c=2,n=s
इव इव pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part