Original

कर्ण उवाच ।कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे ।द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ॥ १५ ॥

Segmented

कर्ण उवाच कृतम् सर्वेण मे ऽन्येन सखित्वम् च त्वया वृणे द्वन्द्व-युद्धम् च पार्थेन कर्तुम् इच्छामि भारत

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वेण सर्व pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
ऽन्येन अन्य pos=n,g=m,c=3,n=s
सखित्वम् सखित्व pos=n,g=n,c=2,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वृणे वृ pos=v,p=1,n=s,l=lat
द्वन्द्व द्वंद्व pos=n,comp=y
युद्धम् युद्ध pos=n,g=n,c=2,n=s
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s