Original

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत ।कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ॥ १३ ॥

Segmented

अथ दुर्योधनः तत्र भ्रातृभिः सह भारत कर्णम् परिष्वज्य मुदा ततो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
मुदा मुद् pos=n,g=f,c=3,n=s
ततो ततस् pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan