Original

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा ।यत्कृतं तत्र पार्थेन तच्चकार महाबलः ॥ १२ ॥

Segmented

ततो द्रोण-अभ्यनुज्ञातः कर्णः प्रिय-रणः सदा यत् कृतम् तत्र पार्थेन तत् चकार महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोण द्रोण pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रिय प्रिय pos=a,comp=y
रणः रण pos=n,g=m,c=1,n=s
सदा सदा pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s