Original

प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् ।ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ॥ ११ ॥

Segmented

प्रीतिः च पुरुष-व्याघ्र दुर्योधनम् अथ अस्पृशत् ह्रीः च क्रोधः च बीभत्सुम् क्षणेन अन्वविशत् च ह

Analysis

Word Lemma Parse
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अथ अथ pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
ह्रीः ह्री pos=n,g=f,c=1,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
बीभत्सुम् बीभत्सु pos=a,g=m,c=2,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अन्वविशत् अनुविश् pos=v,p=3,n=s,l=lan
pos=i
pos=i