Original

असमाप्ते ततस्तस्य वचने वदतां वर ।यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ॥ १० ॥

Segmented

असमाप्ते ततस् तस्य वचने वदताम् वर यन्त्र-उत्क्षिप्तः इव क्षिप्रम् उत्तस्थौ सर्वतो जनः

Analysis

Word Lemma Parse
असमाप्ते असमाप्त pos=a,g=n,c=7,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचने वचन pos=n,g=n,c=7,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
यन्त्र यन्त्र pos=n,comp=y
उत्क्षिप्तः उत्क्षिप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
क्षिप्रम् क्षिप्रम् pos=i
उत्तस्थौ उत्था pos=v,p=3,n=s,l=lit
सर्वतो सर्वतस् pos=i
जनः जन pos=n,g=m,c=1,n=s