Original

वैशंपायन उवाच ।दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः ।विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः ॥ १ ॥

Segmented

वैशंपायन उवाच दत्ते ऽवकाशे पुरुषैः विस्मय-उत्फुल्ल-लोचनैः विवेश रङ्गम् विस्तीर्णम् कर्णः पर-पुरञ्जयः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दत्ते दा pos=va,g=m,c=7,n=s,f=part
ऽवकाशे अवकाश pos=n,g=m,c=7,n=s
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
लोचनैः लोचन pos=n,g=m,c=3,n=p
विवेश विश् pos=v,p=3,n=s,l=lit
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s