Original

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः ।सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः ॥ ९ ॥

Segmented

काञ्चनम् कवचम् बिभ्रत् प्रत्यदृश्यत फल्गुनः स अर्कः स इन्द्रायुध-तडित् स संध्यः इव तोयदः

Analysis

Word Lemma Parse
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
pos=i
अर्कः अर्क pos=n,g=m,c=1,n=s
pos=i
इन्द्रायुध इन्द्रायुध pos=n,comp=y
तडित् तडित् pos=n,g=m,c=1,n=s
pos=i
संध्यः संध्या pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s