Original

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा ।बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥ ८ ॥

Segmented

आचार्य-वचनेन अथ कृत-स्वस्त्ययनः युवा बद्ध-गोधा-अङ्गुलि-त्राणः पूर्ण-तूणः स कार्मुकः

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
वचनेन वचन pos=n,g=n,c=3,n=s
अथ अथ pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलि अङ्गुलि pos=n,comp=y
त्राणः त्राण pos=n,g=m,c=1,n=s
पूर्ण पृ pos=va,comp=y,f=part
तूणः तूण pos=n,g=m,c=1,n=s
pos=i
कार्मुकः कार्मुक pos=n,g=m,c=1,n=s