Original

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् ।निवार्य वादित्रगणं महामेघनिभस्वनम् ॥ ६ ॥

Segmented

ततो रङ्ग-अङ्गण-गतः द्रोणो वचनम् अब्रवीत् निवार्य वादित्र-गणम् महा-मेघ-निभ-स्वनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
रङ्ग रङ्ग pos=n,comp=y
अङ्गण अङ्गण pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निवार्य निवारय् pos=vi
वादित्र वादित्र pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
निभ निभ pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s