Original

ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ ।युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ ॥ ५ ॥

Segmented

ततस् तौ उद्यत-गदौ गुरु-पुत्रेण वारितौ युगान्त-अनिल-संक्षुब्धौ महा-वेगौ इव अर्णवौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
उद्यत उद्यम् pos=va,comp=y,f=part
गदौ गदा pos=n,g=m,c=1,n=d
गुरु गुरु pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वारितौ वारय् pos=va,g=m,c=1,n=d,f=part
युगान्त युगान्त pos=n,comp=y
अनिल अनिल pos=n,comp=y
संक्षुब्धौ संक्षुभ् pos=va,g=m,c=1,n=d,f=part
महा महत् pos=a,comp=y
वेगौ वेग pos=n,g=m,c=1,n=d
इव इव pos=i
अर्णवौ अर्णव pos=n,g=m,c=1,n=d