Original

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि ।मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥ ४ ॥

Segmented

वारय एतौ महा-वीर्यौ कृत-योग्यौ उभौ अपि मा भूद् रङ्ग-प्रकोपः ऽयम् भीम-दुर्योधन-उद्भवः

Analysis

Word Lemma Parse
वारय वारय् pos=v,p=2,n=s,l=lot
एतौ एतद् pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
कृत कृ pos=va,comp=y,f=part
योग्यौ योग्या pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
अपि अपि pos=i
मा मा pos=i
भूद् भू pos=v,p=3,n=s,l=lun_unaug
रङ्ग रङ्ग pos=n,comp=y
प्रकोपः प्रकोप pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
दुर्योधन दुर्योधन pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s