Original

अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम् ।दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥ ३१ ॥

Segmented

अश्वत्थाम्ना च सहितम् भ्रातॄणाम् शतम् ऊर्जितम् दुर्योधनम् अमित्र-घ्नम् उत्थितम् पर्यवारयत्

Analysis

Word Lemma Parse
अश्वत्थाम्ना अश्वत्थामन् pos=n,g=m,c=3,n=s
pos=i
सहितम् सहित pos=a,g=n,c=1,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
शतम् शत pos=n,g=n,c=1,n=s
ऊर्जितम् ऊर्जय् pos=va,g=n,c=1,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
उत्थितम् उत्था pos=va,g=m,c=2,n=s,f=part
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan