Original

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ ।पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥ ३० ॥

Segmented

पञ्चभिः भ्रातृभिः पार्थैः द्रोणः परिवृतो बभौ पञ्च-तारा संयुक्तः सावित्रेण इव चन्द्रमाः

Analysis

Word Lemma Parse
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
पार्थैः पार्थ pos=n,g=m,c=3,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
पञ्च पञ्चन् pos=n,comp=y
तारा तारा pos=n,g=n,c=3,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सावित्रेण सावित्र pos=n,g=n,c=3,n=s
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s