Original

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् ।भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥ ३ ॥

Segmented

ततः क्षुभित-अर्णव-निभम् रङ्गम् आलोक्य बुद्धिमान् भारद्वाजः प्रियम् पुत्रम् अश्वत्थामानम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षुभित क्षुभ् pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
रङ्गम् रङ्ग pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अश्वत्थामानम् अश्वत्थामन् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan