Original

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप ।द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥ २९ ॥

Segmented

रङ्गस्य एवम् मतिः अभूत् क्षणेन वसुधा-अधिपैः द्वारम् च अभिमुखाः सर्वे बभूवुः प्रेक्षकाः तदा

Analysis

Word Lemma Parse
रङ्गस्य रङ्ग pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
मतिः मति pos=n,g=f,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
क्षणेन क्षण pos=n,g=m,c=3,n=s
वसुधा वसुधा pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
तदा तदा pos=i