Original

दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते ।किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥ २८ ॥

Segmented

दीर्यन्ते किम् नु गिरयः किम् स्विद् भूमिः विदीर्यते किम् स्विद् आपूर्यते व्योम जल-भार-घनैः घनैः

Analysis

Word Lemma Parse
दीर्यन्ते दृ pos=v,p=3,n=p,l=lat
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
गिरयः गिरि pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
भूमिः भूमि pos=n,g=f,c=1,n=s
विदीर्यते विदृ pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
आपूर्यते आपूरय् pos=v,p=3,n=s,l=lat
व्योम व्योमन् pos=n,g=n,c=1,n=s
जल जल pos=n,comp=y
भार भार pos=n,comp=y
घनैः घन pos=a,g=m,c=3,n=p
घनैः घन pos=n,g=m,c=3,n=p