Original

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत ।मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥ २६ ॥

Segmented

ततः समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत मन्दीभूते समाजे च वादित्रस्य च निस्वने

Analysis

Word Lemma Parse
ततः ततस् pos=i
समाप्त समाप् pos=va,comp=y,f=part
भूयिष्ठे भूयिष्ठ pos=a,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
मन्दीभूते मन्दीभू pos=va,g=m,c=7,n=s,f=part
समाजे समाज pos=n,g=m,c=7,n=s
pos=i
वादित्रस्य वादित्र pos=n,g=n,c=6,n=s
pos=i
निस्वने निस्वन pos=n,g=m,c=7,n=s