Original

इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् ।गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥ २५ ॥

Segmented

इति एवमादि सु महत् खड्गे धनुषि च अभवत् गदायाम् शस्त्र-कुशलः दर्शनानि व्यदर्शयत्

Analysis

Word Lemma Parse
इति इति pos=i
एवमादि एवमादि pos=a,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
खड्गे खड्ग pos=n,g=m,c=7,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
गदायाम् गदा pos=n,g=f,c=7,n=s
शस्त्र शस्त्र pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
दर्शनानि दर्शन pos=n,g=n,c=2,n=p
व्यदर्शयत् विदर्शय् pos=v,p=3,n=s,l=lan