Original

गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते ।निचखान महावीर्यः सायकानेकविंशतिम् ॥ २४ ॥

Segmented

गव्ये विषाण-कोशे च चले रज्जु-अवलम्बिते निचखान महा-वीर्यः सायकान् एकविंशतिम्

Analysis

Word Lemma Parse
गव्ये गव्य pos=a,g=m,c=7,n=s
विषाण विषाण pos=n,comp=y
कोशे कोश pos=n,g=m,c=7,n=s
pos=i
चले चल pos=a,g=m,c=7,n=s
रज्जु रज्जु pos=n,comp=y
अवलम्बिते अवलम्ब् pos=va,g=m,c=7,n=s,f=part
निचखान निखन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
सायकान् सायक pos=n,g=m,c=2,n=p
एकविंशतिम् एकविंशति pos=n,g=f,c=2,n=s