Original

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् ।पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥ २३ ॥

Segmented

भ्राम्यतः च वराहस्य लोहस्य प्रमुखे समम् पञ्च बाणान् असंसक्तान् स मुमोच एक-बाण-वत्

Analysis

Word Lemma Parse
भ्राम्यतः भ्रम् pos=va,g=m,c=6,n=s,f=part
pos=i
वराहस्य वराह pos=n,g=m,c=6,n=s
लोहस्य लोह pos=a,g=m,c=6,n=s
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
समम् सम pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
असंसक्तान् असंसक्त pos=a,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
बाण बाण pos=n,comp=y
वत् वत् pos=i