Original

सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः ।सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥ २२ ॥

Segmented

सुकुमारम् च सूक्ष्मम् च गुरुम् च अपि गुरु-प्रियः सौष्ठवेन अभिसंयुक्तः सो ऽविध्यद् विविधैः शरैः

Analysis

Word Lemma Parse
सुकुमारम् सुकुमार pos=a,g=m,c=2,n=s
pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=m,c=2,n=s
pos=i
गुरुम् गुरु pos=a,g=m,c=2,n=s
pos=i
अपि अपि pos=i
गुरु गुरु pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
सौष्ठवेन सौष्ठव pos=n,g=n,c=3,n=s
अभिसंयुक्तः अभिसंयुज् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽविध्यद् व्यध् pos=v,p=3,n=s,l=lan
विविधैः विविध pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p