Original

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः ।क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥ २१ ॥

Segmented

क्षणात् प्रांशुः क्षणात् ह्रस्वः क्षणात् च रथ-धूर्गतः क्षणेन रथ-मध्य-स्थः क्षणेन अवापतत् महीम्

Analysis

Word Lemma Parse
क्षणात् क्षण pos=n,g=m,c=5,n=s
प्रांशुः प्रांशु pos=a,g=m,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s
ह्रस्वः ह्रस्व pos=a,g=m,c=1,n=s
क्षणात् क्षण pos=n,g=m,c=5,n=s
pos=i
रथ रथ pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
अवापतत् अवपत् pos=v,p=3,n=s,l=lan
महीम् मही pos=n,g=f,c=2,n=s