Original

भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् ।अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥ २० ॥

Segmented

भौमेन प्राविशद् भूमिम् पार्वतेन असृजत् गिरीन् अन्तर्धानेन च अस्त्रेण पुनः अन्तर्हितो ऽभवत्

Analysis

Word Lemma Parse
भौमेन भौम pos=a,g=n,c=3,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भूमिम् भूमि pos=n,g=f,c=2,n=s
पार्वतेन पार्वत pos=a,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
गिरीन् गिरि pos=n,g=m,c=2,n=p
अन्तर्धानेन अन्तर्धान pos=n,g=n,c=3,n=s
pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
पुनः पुनर् pos=i
अन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan