Original

हा वीर कुरुराजेति हा भीमेति च नर्दताम् ।पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥ २ ॥

Segmented

हा वीर कुरु-राज इति हा भीमैः इति च नर्दताम् पुरुषाणाम् सु विपुलाः प्रणादाः सहसा उत्थिताः

Analysis

Word Lemma Parse
हा हा pos=i
वीर वीर pos=n,g=m,c=8,n=s
कुरु कुरु pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
इति इति pos=i
हा हा pos=i
भीमैः भीम pos=n,g=m,c=8,n=s
इति इति pos=i
pos=i
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
सु सु pos=i
विपुलाः विपुल pos=a,g=m,c=1,n=p
प्रणादाः प्रणाद pos=n,g=m,c=1,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
उत्थिताः उत्था pos=va,g=m,c=1,n=p,f=part