Original

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः ।वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥ १९ ॥

Segmented

आग्नेयेन असृजत् वह्निम् वारुणेन असृजत् पयः वायव्येन असृजत् वायुम् पार्जन्येन असृजत् घनान्

Analysis

Word Lemma Parse
आग्नेयेन आग्नेय pos=a,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
वह्निम् वह्नि pos=n,g=m,c=2,n=s
वारुणेन वारुण pos=a,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
पयः पयस् pos=n,g=n,c=2,n=s
वायव्येन वायव्य pos=a,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
वायुम् वायु pos=n,g=m,c=2,n=s
पार्जन्येन पार्जन्य pos=a,g=n,c=3,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
घनान् घन pos=n,g=m,c=2,n=p