Original

वैशंपायन उवाच ।तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते ।दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥ १८ ॥

Segmented

वैशंपायन उवाच तस्मिन् समुदिते रङ्गे कथंचित् पर्यवस्थिते दर्शयामास बीभत्सुः आचार्याद् अस्त्र-लाघवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
समुदिते संवद् pos=va,g=m,c=7,n=s,f=part
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
कथंचित् कथंचिद् pos=i
पर्यवस्थिते पर्यवस्था pos=va,g=m,c=7,n=s,f=part
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
आचार्याद् आचार्य pos=n,g=m,c=5,n=s
अस्त्र अस्त्र pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s