Original

धृतराष्ट्र उवाच ।धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते ।पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥ १७ ॥

Segmented

धृतराष्ट्र उवाच धन्यो अस्मि अनुगृहीतः ऽस्मि रक्षितो ऽस्मि महामते पृथारणि-समुद्भूतैः त्रिभिः पाण्डव-वह्निभिः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धन्यो धन्य pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
अनुगृहीतः अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
रक्षितो रक्ष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
महामते महामति pos=a,g=m,c=8,n=s
पृथारणि पृथारणि pos=n,comp=y
समुद्भूतैः समुद्भू pos=va,g=m,c=3,n=p,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
वह्निभिः वह्नि pos=n,g=m,c=3,n=p