Original

विदुर उवाच ।एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः ।अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥ १६ ॥

Segmented

विदुर उवाच एष पार्थो महा-राज फल्गुनः पाण्डु-नन्दनः अवतीर्णः स कवचः तत्र एष सु महा-स्वनः

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अवतीर्णः अवतृ pos=va,g=m,c=1,n=s,f=part
pos=i
कवचः कवच pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s