Original

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः ।सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥ १५ ॥

Segmented

क्षत्तः क्षुभित-अर्णव-निभः किम् एष सु महा-स्वनः सहसा एव उत्थितः रङ्गे भिन्दन्न् इव नभस्तलम्

Analysis

Word Lemma Parse
क्षत्तः क्षत्तृ pos=n,g=m,c=8,n=s
क्षुभित क्षुभ् pos=va,comp=y,f=part
अर्णव अर्णव pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
एव एव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
रङ्गे रङ्ग pos=n,g=m,c=7,n=s
भिन्दन्न् भिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नभस्तलम् नभस्तल pos=n,g=n,c=2,n=s