Original

इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः ।कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥ १३ ॥

Segmented

इति एवम् अतुला वाचः शृण्वन्त्याः प्रेक्षक-ईरिताः कुन्त्याः प्रस्नव-सम्मिश्रैः अस्रैः क्लिन्नम् उरो ऽभवत्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
अतुला अतुल pos=a,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
शृण्वन्त्याः श्रु pos=va,g=f,c=6,n=s,f=part
प्रेक्षक प्रेक्षक pos=n,comp=y
ईरिताः ईरय् pos=va,g=f,c=2,n=p,f=part
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
प्रस्नव प्रस्नव pos=n,comp=y
सम्मिश्रैः सम्मिश्र pos=a,g=n,c=3,n=p
अस्रैः अस्र pos=n,g=n,c=3,n=p
क्लिन्नम् क्लिद् pos=va,g=n,c=1,n=s,f=part
उरो उरस् pos=n,g=n,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan