Original

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः ।एष शीलवतां चापि शीलज्ञाननिधिः परः ॥ १२ ॥

Segmented

एषो अस्त्र-विदुषाम् श्रेष्ठ एष धर्म-भृताम् वरः एष शीलवताम् च अपि शील-ज्ञान-निधिः परः

Analysis

Word Lemma Parse
एषो एतद् pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
शीलवताम् शीलवत् pos=a,g=m,c=6,n=p
pos=i
अपि अपि pos=i
शील शील pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
परः पर pos=n,g=m,c=1,n=s