Original

एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः ।एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥ ११ ॥

Segmented

एष कुन्ती-सुतः श्रीमान् एष पाण्डव-मध्यमः एष पुत्रो महा-इन्द्रस्य कुरूणाम् एष रक्षिता

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
मध्यमः मध्यम pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s