Original

ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् ।प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥ १० ॥

Segmented

ततः सर्वस्य रङ्गस्य समुत्पिञ्जो ऽभवन् महान् प्रावाद्यन्त च वाद्यानि स शङ्खानि समन्ततः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वस्य सर्व pos=n,g=m,c=6,n=s
रङ्गस्य रङ्ग pos=n,g=m,c=6,n=s
समुत्पिञ्जो समुत्पिञ्ज pos=n,g=m,c=1,n=s
ऽभवन् भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
प्रावाद्यन्त प्रवादय् pos=v,p=3,n=p,l=lan
pos=i
वाद्यानि वाद्य pos=n,g=n,c=1,n=p
pos=i
शङ्खानि शङ्ख pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i