Original

वैशंपायन उवाच ।कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे ।पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥ १ ॥

Segmented

वैशंपायन उवाच कुरु-राजे च रङ्ग-स्थे भीमे च बलिनाम् वरे पक्षपात-कृत-स्नेहः स द्विधा इव अभवत् जनः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
राजे राज pos=n,g=m,c=7,n=s
pos=i
रङ्ग रङ्ग pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
भीमे भीम pos=n,g=m,c=7,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरे वर pos=a,g=m,c=7,n=s
पक्षपात पक्षपात pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
स्नेहः स्नेह pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
द्विधा द्विधा pos=i
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
जनः जन pos=n,g=m,c=1,n=s