Original

तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते ।अवघुष्टं पुरे चापि तदर्थं वदतां वर ॥ ९ ॥

Segmented

तस्याम् भूमौ बलिम् चक्रे तिथौ नक्षत्र-पूजिते अवघुष्टम् पुरे च अपि तद्-अर्थम् वदताम् वर

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तिथौ तिथि pos=n,g=m,c=7,n=s
नक्षत्र नक्षत्र pos=n,comp=y
पूजिते पूजय् pos=va,g=m,c=7,n=s,f=part
अवघुष्टम् अवघुष् pos=va,g=n,c=1,n=s,f=part
पुरे पुर pos=n,g=n,c=7,n=s
pos=i
अपि अपि pos=i
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s