Original

ततो राजानमामन्त्र्य विदुरानुगतो बहिः ।भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ।समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ॥ ८ ॥

Segmented

ततो राजानम् आमन्त्र्य विदुर-अनुगतः बहिः भारद्वाजो महा-प्राज्ञः मापयामास मेदिनीम् समाम् अवृक्षाम् निर्गुल्माम् उदक्-प्रवण-संस्थिताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
विदुर विदुर pos=n,comp=y
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
बहिः बहिस् pos=i
भारद्वाजो भारद्वाज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
मापयामास मापय् pos=v,p=3,n=s,l=lit
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
समाम् सम pos=n,g=f,c=2,n=s
अवृक्षाम् अवृक्ष pos=a,g=f,c=2,n=s
निर्गुल्माम् निर्गुल्म pos=a,g=f,c=2,n=s
उदक् उदञ्च् pos=a,comp=y
प्रवण प्रवण pos=n,comp=y
संस्थिताम् संस्था pos=va,g=f,c=2,n=s,f=part