Original

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा ।न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ॥ ७ ॥

Segmented

क्षत्तः यद् गुरुः आचार्यो ब्रवीति कुरु तत् तथा न हि ईदृशम् प्रियम् मन्ये भविता धर्म-वत्सल

Analysis

Word Lemma Parse
क्षत्तः क्षत्तृ pos=n,g=,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
आचार्यो आचार्य pos=n,g=m,c=1,n=s
ब्रवीति ब्रू pos=v,p=3,n=s,l=lat
कुरु कृ pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
pos=i
हि हि pos=i
ईदृशम् ईदृश pos=a,g=n,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
भविता भू pos=v,p=3,n=s,l=lrt
धर्म धर्म pos=n,comp=y
वत्सल वत्सल pos=a,g=m,c=8,n=s