Original

विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः ।न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ॥ ३३ ॥

Segmented

विदुरो धृतराष्ट्राय गान्धार्यै पाण्डव-अरणिः न्यवेदयेताम् तत् सर्वम् कुमाराणाम् विचेष्टितम्

Analysis

Word Lemma Parse
विदुरो विदुर pos=n,g=m,c=1,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
गान्धार्यै गान्धारी pos=n,g=f,c=4,n=s
पाण्डव पाण्डव pos=n,comp=y
अरणिः अरणि pos=n,g=f,c=1,n=s
न्यवेदयेताम् निवेदय् pos=v,p=3,n=d,l=lan
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s