Original

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ ।चेरतुर्निर्मलगदौ समदाविव गोवृषौ ॥ ३२ ॥

Segmented

तौ प्रदक्षिण-सव्यानि मण्डलानि महा-बलौ चेरतुः निर्मल-गदौ समदौ इव गो वृषौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
प्रदक्षिण प्रदक्षिण pos=a,comp=y
सव्यानि सव्य pos=a,g=n,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
चेरतुः चर् pos=v,p=3,n=d,l=lit
निर्मल निर्मल pos=a,comp=y
गदौ गदा pos=n,g=m,c=1,n=d
समदौ समद pos=a,g=m,c=1,n=d
इव इव pos=i
गो गो pos=i
वृषौ वृष pos=n,g=m,c=1,n=d