Original

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ ।बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ॥ ३१ ॥

Segmented

बद्ध-कक्ष्यौ महा-बाहू पौरुषे पर्यवस्थितौ बृंहन्तौ वाशिता-हेतोः समदौ इव कुञ्जरौ

Analysis

Word Lemma Parse
बद्ध बन्ध् pos=va,comp=y,f=part
कक्ष्यौ कक्ष्या pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बाहू बाहु pos=n,g=m,c=1,n=d
पौरुषे पौरुष pos=n,g=n,c=7,n=s
पर्यवस्थितौ पर्यवस्था pos=va,g=m,c=1,n=d,f=part
बृंहन्तौ बृंह् pos=va,g=m,c=1,n=d,f=part
वाशिता वाशिता pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
समदौ समद pos=a,g=m,c=1,n=d
इव इव pos=i
कुञ्जरौ कुञ्जर pos=n,g=m,c=1,n=d