Original

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ ।अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ॥ ३० ॥

Segmented

अथ तौ नित्य-संहृष्टौ सुयोधन-वृकोदरौ अवतीर्णौ गदा-हस्तौ एक-शृङ्गौ इव अचलौ

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
नित्य नित्य pos=a,comp=y
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
सुयोधन सुयोधन pos=n,comp=y
वृकोदरौ वृकोदर pos=n,g=m,c=1,n=d
अवतीर्णौ अवतृ pos=va,g=m,c=1,n=d,f=part
गदा गदा pos=n,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
शृङ्गौ शृङ्ग pos=n,g=m,c=1,n=d
इव इव pos=i
अचलौ अचल pos=n,g=m,c=1,n=d