Original

राजन्संप्राप्तविद्यास्ते कुमराः कुरुसत्तम ।ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ॥ ३ ॥

Segmented

ते दर्शयेयुः स्वाम् शिक्षाम् राजन्न् अनुमते तव

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दर्शयेयुः दर्शय् pos=v,p=3,n=p,l=vidhilin
स्वाम् स्व pos=a,g=f,c=2,n=s
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अनुमते अनुमत pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s