Original

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् ।ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ॥ २९ ॥

Segmented

लाघवम् सौष्ठवम् शोभाम् स्थिर-त्वम् दृढ-मुष्टिताम् ददृशुः तत्र सर्वेषाम् प्रयोगे खड्ग-चर्मणाम्

Analysis

Word Lemma Parse
लाघवम् लाघव pos=n,g=n,c=2,n=s
सौष्ठवम् सौष्ठव pos=n,g=n,c=2,n=s
शोभाम् शोभा pos=n,g=f,c=2,n=s
स्थिर स्थिर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
दृढ दृढ pos=a,comp=y
मुष्टिताम् मुष्टिता pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
खड्ग खड्ग pos=n,comp=y
चर्मणाम् चर्मन् pos=n,g=n,c=6,n=p