Original

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः ।त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ॥ २८ ॥

Segmented

गृहीत-खड्ग-चर्मन् ततस् भूयः प्रहारिणः त्सरु-मार्गान् यथा उद्दिष्टान् चेरुः सर्वासु भूमिषु

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
खड्ग खड्ग pos=n,comp=y
चर्मन् चर्मन् pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
भूयः भूयस् pos=i
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
त्सरु त्सरु pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
यथा यथा pos=i
उद्दिष्टान् उद्दिश् pos=va,g=m,c=2,n=p,f=part
चेरुः चर् pos=v,p=3,n=p,l=lit
सर्वासु सर्व pos=n,g=f,c=7,n=p
भूमिषु भूमि pos=n,g=f,c=7,n=p