Original

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् ।गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ॥ २७ ॥

Segmented

कृत्वा धनुषि ते मार्गान् रथ-चर्यासु च असकृत् गज-पृष्ठे अश्व-पृष्ठे च नियुद्धे च महा-बलाः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
धनुषि धनुस् pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
मार्गान् मार्ग pos=n,g=m,c=2,n=p
रथ रथ pos=n,comp=y
चर्यासु चर्या pos=n,g=f,c=7,n=p
pos=i
असकृत् असकृत् pos=i
गज गज pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
अश्व अश्व pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
नियुद्धे नियुद्ध pos=n,g=n,c=7,n=s
pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p