Original

सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः ।विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ॥ २६ ॥

Segmented

सहसा चुक्रुशुः तत्र नराः शत-सहस्रशस् विस्मय-उत्फुल्ल-नयनाः साधु साधु इति भारत

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
नराः नर pos=n,g=m,c=1,n=p
शत शत pos=n,comp=y
सहस्रशस् सहस्रशस् pos=i
विस्मय विस्मय pos=n,comp=y
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनाः नयन pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s